अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम् ॥४॥
Akinchana-[A]arti-Maarjanam Cirantano[a-U]kti-Bhaajanam
Pura-Ari-Puurva-Nandanam Sura-Ari-Garva-Carvannam |
Prapan.ca-Naasha-Bhiissannam Dhananjaya-[A]adi-Bhuussannam
Kapola-Daana-Vaarannam Bhaje Puraanna-Vaarannam ||4||
The swaras for this shloka is given below:
SM, MS,SS,ND,DS,SM,MP,ND,
DS,SS,SD,SN,NN,ND,PD,PM,
MM,MP,PN,DS,SM,MS,SS,ND,
SS,SN,ND,PM,MS,SM,MP,PP,